राकयितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राकयितव्यः
राकयितव्यौ
राकयितव्याः
સંબોધન
राकयितव्य
राकयितव्यौ
राकयितव्याः
દ્વિતીયા
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
તૃતીયા
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
ચતુર્થી
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
પંચમી
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
ષષ્ઠી
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
સપ્તમી
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राकयितव्यः
राकयितव्यौ
राकयितव्याः
સંબોધન
राकयितव्य
राकयितव्यौ
राकयितव्याः
દ્વિતીયા
राकयितव्यम्
राकयितव्यौ
राकयितव्यान्
તૃતીયા
राकयितव्येन
राकयितव्याभ्याम्
राकयितव्यैः
ચતુર્થી
राकयितव्याय
राकयितव्याभ्याम्
राकयितव्येभ्यः
પંચમી
राकयितव्यात् / राकयितव्याद्
राकयितव्याभ्याम्
राकयितव्येभ्यः
ષષ્ઠી
राकयितव्यस्य
राकयितव्ययोः
राकयितव्यानाम्
સપ્તમી
राकयितव्ये
राकयितव्ययोः
राकयितव्येषु


અન્ય