रहक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रहकः
रहकौ
रहकाः
સંબોધન
रहक
रहकौ
रहकाः
દ્વિતીયા
रहकम्
रहकौ
रहकान्
તૃતીયા
रहकेण
रहकाभ्याम्
रहकैः
ચતુર્થી
रहकाय
रहकाभ्याम्
रहकेभ्यः
પંચમી
रहकात् / रहकाद्
रहकाभ्याम्
रहकेभ्यः
ષષ્ઠી
रहकस्य
रहकयोः
रहकाणाम्
સપ્તમી
रहके
रहकयोः
रहकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रहकः
रहकौ
रहकाः
સંબોધન
रहक
रहकौ
रहकाः
દ્વિતીયા
रहकम्
रहकौ
रहकान्
તૃતીયા
रहकेण
रहकाभ्याम्
रहकैः
ચતુર્થી
रहकाय
रहकाभ्याम्
रहकेभ्यः
પંચમી
रहकात् / रहकाद्
रहकाभ्याम्
रहकेभ्यः
ષષ્ઠી
रहकस्य
रहकयोः
रहकाणाम्
સપ્તમી
रहके
रहकयोः
रहकेषु


અન્ય