रसितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रसितव्यः
रसितव्यौ
रसितव्याः
സംബോധന
रसितव्य
रसितव्यौ
रसितव्याः
ദ്വിതീയാ
रसितव्यम्
रसितव्यौ
रसितव्यान्
തൃതീയാ
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
ചതുർഥീ
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
പഞ്ചമീ
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
ഷഷ്ഠീ
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
സപ്തമീ
रसितव्ये
रसितव्ययोः
रसितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रसितव्यः
रसितव्यौ
रसितव्याः
സംബോധന
रसितव्य
रसितव्यौ
रसितव्याः
ദ്വിതീയാ
रसितव्यम्
रसितव्यौ
रसितव्यान्
തൃതീയാ
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
ചതുർഥീ
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
പഞ്ചമീ
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
ഷഷ്ഠീ
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
സപ്തമീ
रसितव्ये
रसितव्ययोः
रसितव्येषु


മറ്റുള്ളവ