रसितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रसितव्यः
रसितव्यौ
रसितव्याः
સંબોધન
रसितव्य
रसितव्यौ
रसितव्याः
દ્વિતીયા
रसितव्यम्
रसितव्यौ
रसितव्यान्
તૃતીયા
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
ચતુર્થી
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
પંચમી
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
ષષ્ઠી
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
સપ્તમી
रसितव्ये
रसितव्ययोः
रसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रसितव्यः
रसितव्यौ
रसितव्याः
સંબોધન
रसितव्य
रसितव्यौ
रसितव्याः
દ્વિતીયા
रसितव्यम्
रसितव्यौ
रसितव्यान्
તૃતીયા
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
ચતુર્થી
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
પંચમી
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
ષષ્ઠી
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
સપ્તમી
रसितव्ये
रसितव्ययोः
रसितव्येषु


અન્ય