रसित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रसितः
रसितौ
रसिताः
સંબોધન
रसित
रसितौ
रसिताः
દ્વિતીયા
रसितम्
रसितौ
रसितान्
તૃતીયા
रसितेन
रसिताभ्याम्
रसितैः
ચતુર્થી
रसिताय
रसिताभ्याम्
रसितेभ्यः
પંચમી
रसितात् / रसिताद्
रसिताभ्याम्
रसितेभ्यः
ષષ્ઠી
रसितस्य
रसितयोः
रसितानाम्
સપ્તમી
रसिते
रसितयोः
रसितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रसितः
रसितौ
रसिताः
સંબોધન
रसित
रसितौ
रसिताः
દ્વિતીયા
रसितम्
रसितौ
रसितान्
તૃતીયા
रसितेन
रसिताभ्याम्
रसितैः
ચતુર્થી
रसिताय
रसिताभ्याम्
रसितेभ्यः
પંચમી
रसितात् / रसिताद्
रसिताभ्याम्
रसितेभ्यः
ષષ્ઠી
रसितस्य
रसितयोः
रसितानाम्
સપ્તમી
रसिते
रसितयोः
रसितेषु


અન્ય