रसाल શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रसालः
रसालौ
रसालाः
સંબોધન
रसाल
रसालौ
रसालाः
દ્વિતીયા
रसालम्
रसालौ
रसालान्
તૃતીયા
रसालेन
रसालाभ्याम्
रसालैः
ચતુર્થી
रसालाय
रसालाभ्याम्
रसालेभ्यः
પંચમી
रसालात् / रसालाद्
रसालाभ्याम्
रसालेभ्यः
ષષ્ઠી
रसालस्य
रसालयोः
रसालानाम्
સપ્તમી
रसाले
रसालयोः
रसालेषु
એક.
દ્વિ
બહુ.
પ્રથમા
रसालः
रसालौ
रसालाः
સંબોધન
रसाल
रसालौ
रसालाः
દ્વિતીયા
रसालम्
रसालौ
रसालान्
તૃતીયા
रसालेन
रसालाभ्याम्
रसालैः
ચતુર્થી
रसालाय
रसालाभ्याम्
रसालेभ्यः
પંચમી
रसालात् / रसालाद्
रसालाभ्याम्
रसालेभ्यः
ષષ્ઠી
रसालस्य
रसालयोः
रसालानाम्
સપ્તમી
रसाले
रसालयोः
रसालेषु
અન્ય