रसनीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रसनीयः
रसनीयौ
रसनीयाः
സംബോധന
रसनीय
रसनीयौ
रसनीयाः
ദ്വിതീയാ
रसनीयम्
रसनीयौ
रसनीयान्
തൃതീയാ
रसनीयेन
रसनीयाभ्याम्
रसनीयैः
ചതുർഥീ
रसनीयाय
रसनीयाभ्याम्
रसनीयेभ्यः
പഞ്ചമീ
रसनीयात् / रसनीयाद्
रसनीयाभ्याम्
रसनीयेभ्यः
ഷഷ്ഠീ
रसनीयस्य
रसनीययोः
रसनीयानाम्
സപ്തമീ
रसनीये
रसनीययोः
रसनीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रसनीयः
रसनीयौ
रसनीयाः
സംബോധന
रसनीय
रसनीयौ
रसनीयाः
ദ്വിതീയാ
रसनीयम्
रसनीयौ
रसनीयान्
തൃതീയാ
रसनीयेन
रसनीयाभ्याम्
रसनीयैः
ചതുർഥീ
रसनीयाय
रसनीयाभ्याम्
रसनीयेभ्यः
പഞ്ചമീ
रसनीयात् / रसनीयाद्
रसनीयाभ्याम्
रसनीयेभ्यः
ഷഷ്ഠീ
रसनीयस्य
रसनीययोः
रसनीयानाम्
സപ്തമീ
रसनीये
रसनीययोः
रसनीयेषु
മറ്റുള്ളവ