रसक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रसकः
रसकौ
रसकाः
સંબોધન
रसक
रसकौ
रसकाः
દ્વિતીયા
रसकम्
रसकौ
रसकान्
તૃતીયા
रसकेन
रसकाभ्याम्
रसकैः
ચતુર્થી
रसकाय
रसकाभ्याम्
रसकेभ्यः
પંચમી
रसकात् / रसकाद्
रसकाभ्याम्
रसकेभ्यः
ષષ્ઠી
रसकस्य
रसकयोः
रसकानाम्
સપ્તમી
रसके
रसकयोः
रसकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रसकः
रसकौ
रसकाः
સંબોધન
रसक
रसकौ
रसकाः
દ્વિતીયા
रसकम्
रसकौ
रसकान्
તૃતીયા
रसकेन
रसकाभ्याम्
रसकैः
ચતુર્થી
रसकाय
रसकाभ्याम्
रसकेभ्यः
પંચમી
रसकात् / रसकाद्
रसकाभ्याम्
रसकेभ्यः
ષષ્ઠી
रसकस्य
रसकयोः
रसकानाम्
સપ્તમી
रसके
रसकयोः
रसकेषु


અન્ય