रविवासर ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रविवासरः
रविवासरौ
रविवासराः
സംബോധന
रविवासर
रविवासरौ
रविवासराः
ദ്വിതീയാ
रविवासरम्
रविवासरौ
रविवासरान्
തൃതീയാ
रविवासरेण
रविवासराभ्याम्
रविवासरैः
ചതുർഥീ
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
പഞ്ചമീ
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ഷഷ്ഠീ
रविवासरस्य
रविवासरयोः
रविवासराणाम्
സപ്തമീ
रविवासरे
रविवासरयोः
रविवासरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रविवासरः
रविवासरौ
रविवासराः
സംബോധന
रविवासर
रविवासरौ
रविवासराः
ദ്വിതീയാ
रविवासरम्
रविवासरौ
रविवासरान्
തൃതീയാ
रविवासरेण
रविवासराभ्याम्
रविवासरैः
ചതുർഥീ
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
പഞ്ചമീ
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ഷഷ്ഠീ
रविवासरस्य
रविवासरयोः
रविवासराणाम्
സപ്തമീ
रविवासरे
रविवासरयोः
रविवासरेषु