रविवासर শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
रविवासरः
रविवासरौ
रविवासराः
সম্বোধন
रविवासर
रविवासरौ
रविवासराः
দ্বিতীয়া
रविवासरम्
रविवासरौ
रविवासरान्
তৃতীয়া
रविवासरेण
रविवासराभ्याम्
रविवासरैः
চতুৰ্থী
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
পঞ্চমী
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ষষ্ঠী
रविवासरस्य
रविवासरयोः
रविवासराणाम्
সপ্তমী
रविवासरे
रविवासरयोः
रविवासरेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
रविवासरः
रविवासरौ
रविवासराः
সম্বোধন
रविवासर
रविवासरौ
रविवासराः
দ্বিতীয়া
रविवासरम्
रविवासरौ
रविवासरान्
তৃতীয়া
रविवासरेण
रविवासराभ्याम्
रविवासरैः
চতুৰ্থী
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
পঞ্চমী
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ষষ্ঠী
रविवासरस्य
रविवासरयोः
रविवासराणाम्
সপ্তমী
रविवासरे
रविवासरयोः
रविवासरेषु