रवमाण ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रवमाणः
रवमाणौ
रवमाणाः
സംബോധന
रवमाण
रवमाणौ
रवमाणाः
ദ്വിതീയാ
रवमाणम्
रवमाणौ
रवमाणान्
തൃതീയാ
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
ചതുർഥീ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
പഞ്ചമീ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
ഷഷ്ഠീ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
സപ്തമീ
रवमाणे
रवमाणयोः
रवमाणेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रवमाणः
रवमाणौ
रवमाणाः
സംബോധന
रवमाण
रवमाणौ
रवमाणाः
ദ്വിതീയാ
रवमाणम्
रवमाणौ
रवमाणान्
തൃതീയാ
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
ചതുർഥീ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
പഞ്ചമീ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
ഷഷ്ഠീ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
സപ്തമീ
रवमाणे
रवमाणयोः
रवमाणेषु
മറ്റുള്ളവ