रवमाण Shabd Roop

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रवमाणः
रवमाणौ
रवमाणाः
सम्बोधन
रवमाण
रवमाणौ
रवमाणाः
द्वितीया
रवमाणम्
रवमाणौ
रवमाणान्
तृतीया
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
चतुर्थी
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
पञ्चमी
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
षष्ठी
रवमाणस्य
रवमाणयोः
रवमाणानाम्
सप्तमी
रवमाणे
रवमाणयोः
रवमाणेषु
 
एक
द्वि
बहु
प्रथमा
रवमाणः
रवमाणौ
रवमाणाः
सम्बोधन
रवमाण
रवमाणौ
रवमाणाः
द्वितीया
रवमाणम्
रवमाणौ
रवमाणान्
तृतीया
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
चतुर्थी
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
पञ्चमी
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
षष्ठी
रवमाणस्य
रवमाणयोः
रवमाणानाम्
सप्तमी
रवमाणे
रवमाणयोः
रवमाणेषु


Others