रम्भ्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रम्भ्यः
रम्भ्यौ
रम्भ्याः
સંબોધન
रम्भ्य
रम्भ्यौ
रम्भ्याः
દ્વિતીયા
रम्भ्यम्
रम्भ्यौ
रम्भ्यान्
તૃતીયા
रम्भ्येण
रम्भ्याभ्याम्
रम्भ्यैः
ચતુર્થી
रम्भ्याय
रम्भ्याभ्याम्
रम्भ्येभ्यः
પંચમી
रम्भ्यात् / रम्भ्याद्
रम्भ्याभ्याम्
रम्भ्येभ्यः
ષષ્ઠી
रम्भ्यस्य
रम्भ्ययोः
रम्भ्याणाम्
સપ્તમી
रम्भ्ये
रम्भ्ययोः
रम्भ्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रम्भ्यः
रम्भ्यौ
रम्भ्याः
સંબોધન
रम्भ्य
रम्भ्यौ
रम्भ्याः
દ્વિતીયા
रम्भ्यम्
रम्भ्यौ
रम्भ्यान्
તૃતીયા
रम्भ्येण
रम्भ्याभ्याम्
रम्भ्यैः
ચતુર્થી
रम्भ्याय
रम्भ्याभ्याम्
रम्भ्येभ्यः
પંચમી
रम्भ्यात् / रम्भ्याद्
रम्भ्याभ्याम्
रम्भ्येभ्यः
ષષ્ઠી
रम्भ्यस्य
रम्भ्ययोः
रम्भ्याणाम्
સપ્તમી
रम्भ्ये
रम्भ्ययोः
रम्भ्येषु


અન્ય