रम्भमाण ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रम्भमाणः
रम्भमाणौ
रम्भमाणाः
സംബോധന
रम्भमाण
रम्भमाणौ
रम्भमाणाः
ദ്വിതീയാ
रम्भमाणम्
रम्भमाणौ
रम्भमाणान्
തൃതീയാ
रम्भमाणेन
रम्भमाणाभ्याम्
रम्भमाणैः
ചതുർഥീ
रम्भमाणाय
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
പഞ്ചമീ
रम्भमाणात् / रम्भमाणाद्
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
ഷഷ്ഠീ
रम्भमाणस्य
रम्भमाणयोः
रम्भमाणानाम्
സപ്തമീ
रम्भमाणे
रम्भमाणयोः
रम्भमाणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रम्भमाणः
रम्भमाणौ
रम्भमाणाः
സംബോധന
रम्भमाण
रम्भमाणौ
रम्भमाणाः
ദ്വിതീയാ
रम्भमाणम्
रम्भमाणौ
रम्भमाणान्
തൃതീയാ
रम्भमाणेन
रम्भमाणाभ्याम्
रम्भमाणैः
ചതുർഥീ
रम्भमाणाय
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
പഞ്ചമീ
रम्भमाणात् / रम्भमाणाद्
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
ഷഷ്ഠീ
रम्भमाणस्य
रम्भमाणयोः
रम्भमाणानाम्
സപ്തമീ
रम्भमाणे
रम्भमाणयोः
रम्भमाणेषु


മറ്റുള്ളവ