रम्भक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रम्भकः
रम्भकौ
रम्भकाः
സംബോധന
रम्भक
रम्भकौ
रम्भकाः
ദ്വിതീയാ
रम्भकम्
रम्भकौ
रम्भकान्
തൃതീയാ
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
ചതുർഥീ
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
പഞ്ചമീ
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
ഷഷ്ഠീ
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
സപ്തമീ
रम्भके
रम्भकयोः
रम्भकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रम्भकः
रम्भकौ
रम्भकाः
സംബോധന
रम्भक
रम्भकौ
रम्भकाः
ദ്വിതീയാ
रम्भकम्
रम्भकौ
रम्भकान्
തൃതീയാ
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
ചതുർഥീ
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
പഞ്ചമീ
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
ഷഷ്ഠീ
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
സപ്തമീ
रम्भके
रम्भकयोः
रम्भकेषु


മറ്റുള്ളവ