रम्भक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रम्भकः
रम्भकौ
रम्भकाः
સંબોધન
रम्भक
रम्भकौ
रम्भकाः
દ્વિતીયા
रम्भकम्
रम्भकौ
रम्भकान्
તૃતીયા
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
ચતુર્થી
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
પંચમી
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
ષષ્ઠી
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
સપ્તમી
रम्भके
रम्भकयोः
रम्भकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रम्भकः
रम्भकौ
रम्भकाः
સંબોધન
रम्भक
रम्भकौ
रम्भकाः
દ્વિતીયા
रम्भकम्
रम्भकौ
रम्भकान्
તૃતીયા
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
ચતુર્થી
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
પંચમી
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
ષષ્ઠી
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
સપ્તમી
रम्भके
रम्भकयोः
रम्भकेषु


અન્ય