रम्बमाण ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
സംബോധന
रम्बमाण
रम्बमाणौ
रम्बमाणाः
ദ്വിതീയാ
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
തൃതീയാ
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
ചതുർഥീ
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
പഞ്ചമീ
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
ഷഷ്ഠീ
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
സപ്തമീ
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
സംബോധന
रम्बमाण
रम्बमाणौ
रम्बमाणाः
ദ്വിതീയാ
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
തൃതീയാ
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
ചതുർഥീ
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
പഞ്ചമീ
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
ഷഷ്ഠീ
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
സപ്തമീ
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु


മറ്റുള്ളവ