रमेश ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रमेशः
रमेशौ
रमेशाः
സംബോധന
रमेश
रमेशौ
रमेशाः
ദ്വിതീയാ
रमेशम्
रमेशौ
रमेशान्
തൃതീയാ
रमेशेन
रमेशाभ्याम्
रमेशैः
ചതുർഥീ
रमेशाय
रमेशाभ्याम्
रमेशेभ्यः
പഞ്ചമീ
रमेशात् / रमेशाद्
रमेशाभ्याम्
रमेशेभ्यः
ഷഷ്ഠീ
रमेशस्य
रमेशयोः
रमेशानाम्
സപ്തമീ
रमेशे
रमेशयोः
रमेशेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रमेशः
रमेशौ
रमेशाः
സംബോധന
रमेश
रमेशौ
रमेशाः
ദ്വിതീയാ
रमेशम्
रमेशौ
रमेशान्
തൃതീയാ
रमेशेन
रमेशाभ्याम्
रमेशैः
ചതുർഥീ
रमेशाय
रमेशाभ्याम्
रमेशेभ्यः
പഞ്ചമീ
रमेशात् / रमेशाद्
रमेशाभ्याम्
रमेशेभ्यः
ഷഷ്ഠീ
रमेशस्य
रमेशयोः
रमेशानाम्
സപ്തമീ
रमेशे
रमेशयोः
रमेशेषु