रमेश શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रमेशः
रमेशौ
रमेशाः
સંબોધન
रमेश
रमेशौ
रमेशाः
દ્વિતીયા
रमेशम्
रमेशौ
रमेशान्
તૃતીયા
रमेशेन
रमेशाभ्याम्
रमेशैः
ચતુર્થી
रमेशाय
रमेशाभ्याम्
रमेशेभ्यः
પંચમી
रमेशात् / रमेशाद्
रमेशाभ्याम्
रमेशेभ्यः
ષષ્ઠી
रमेशस्य
रमेशयोः
रमेशानाम्
સપ્તમી
रमेशे
रमेशयोः
रमेशेषु
એક.
દ્વિ
બહુ.
પ્રથમા
रमेशः
रमेशौ
रमेशाः
સંબોધન
रमेश
रमेशौ
रमेशाः
દ્વિતીયા
रमेशम्
रमेशौ
रमेशान्
તૃતીયા
रमेशेन
रमेशाभ्याम्
रमेशैः
ચતુર્થી
रमेशाय
रमेशाभ्याम्
रमेशेभ्यः
પંચમી
रमेशात् / रमेशाद्
रमेशाभ्याम्
रमेशेभ्यः
ષષ્ઠી
रमेशस्य
रमेशयोः
रमेशानाम्
સપ્તમી
रमेशे
रमेशयोः
रमेशेषु