रमा શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रमा
रमे
रमाः
સંબોધન
रमे
रमे
रमाः
દ્વિતીયા
रमाम्
रमे
रमाः
તૃતીયા
रमया
रमाभ्याम्
रमाभिः
ચતુર્થી
रमायै
रमाभ्याम्
रमाभ्यः
પંચમી
रमायाः
रमाभ्याम्
रमाभ्यः
ષષ્ઠી
रमायाः
रमयोः
रमाणाम्
સપ્તમી
रमायाम्
रमयोः
रमासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रमा
रमे
रमाः
સંબોધન
रमे
रमे
रमाः
દ્વિતીયા
रमाम्
रमे
रमाः
તૃતીયા
रमया
रमाभ्याम्
रमाभिः
ચતુર્થી
रमायै
रमाभ्याम्
रमाभ्यः
પંચમી
रमायाः
रमाभ्याम्
रमाभ्यः
ષષ્ઠી
रमायाः
रमयोः
रमाणाम्
સપ્તમી
रमायाम्
रमयोः
रमासु


અન્ય