रमल ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रमलः
रमलौ
रमलाः
സംബോധന
रमल
रमलौ
रमलाः
ദ്വിതീയാ
रमलम्
रमलौ
रमलान्
തൃതീയാ
रमलेन
रमलाभ्याम्
रमलैः
ചതുർഥീ
रमलाय
रमलाभ्याम्
रमलेभ्यः
പഞ്ചമീ
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
ഷഷ്ഠീ
रमलस्य
रमलयोः
रमलानाम्
സപ്തമീ
रमले
रमलयोः
रमलेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रमलः
रमलौ
रमलाः
സംബോധന
रमल
रमलौ
रमलाः
ദ്വിതീയാ
रमलम्
रमलौ
रमलान्
തൃതീയാ
रमलेन
रमलाभ्याम्
रमलैः
ചതുർഥീ
रमलाय
रमलाभ्याम्
रमलेभ्यः
പഞ്ചമീ
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
ഷഷ്ഠീ
रमलस्य
रमलयोः
रमलानाम्
സപ്തമീ
रमले
रमलयोः
रमलेषु