रममाण શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रममाणः
रममाणौ
रममाणाः
સંબોધન
रममाण
रममाणौ
रममाणाः
દ્વિતીયા
रममाणम्
रममाणौ
रममाणान्
તૃતીયા
रममाणेन
रममाणाभ्याम्
रममाणैः
ચતુર્થી
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
પંચમી
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
ષષ્ઠી
रममाणस्य
रममाणयोः
रममाणानाम्
સપ્તમી
रममाणे
रममाणयोः
रममाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रममाणः
रममाणौ
रममाणाः
સંબોધન
रममाण
रममाणौ
रममाणाः
દ્વિતીયા
रममाणम्
रममाणौ
रममाणान्
તૃતીયા
रममाणेन
रममाणाभ्याम्
रममाणैः
ચતુર્થી
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
પંચમી
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
ષષ્ઠી
रममाणस्य
रममाणयोः
रममाणानाम्
સપ્તમી
रममाणे
रममाणयोः
रममाणेषु


અન્ય