रब्ध શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रब्धः
रब्धौ
रब्धाः
સંબોધન
रब्ध
रब्धौ
रब्धाः
દ્વિતીયા
रब्धम्
रब्धौ
रब्धान्
તૃતીયા
रब्धेन
रब्धाभ्याम्
रब्धैः
ચતુર્થી
रब्धाय
रब्धाभ्याम्
रब्धेभ्यः
પંચમી
रब्धात् / रब्धाद्
रब्धाभ्याम्
रब्धेभ्यः
ષષ્ઠી
रब्धस्य
रब्धयोः
रब्धानाम्
સપ્તમી
रब्धे
रब्धयोः
रब्धेषु
એક.
દ્વિ
બહુ.
પ્રથમા
रब्धः
रब्धौ
रब्धाः
સંબોધન
रब्ध
रब्धौ
रब्धाः
દ્વિતીયા
रब्धम्
रब्धौ
रब्धान्
તૃતીયા
रब्धेन
रब्धाभ्याम्
रब्धैः
ચતુર્થી
रब्धाय
रब्धाभ्याम्
रब्धेभ्यः
પંચમી
रब्धात् / रब्धाद्
रब्धाभ्याम्
रब्धेभ्यः
ષષ્ઠી
रब्धस्य
रब्धयोः
रब्धानाम्
સપ્તમી
रब्धे
रब्धयोः
रब्धेषु
અન્ય