रफितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रफितव्यः
रफितव्यौ
रफितव्याः
സംബോധന
रफितव्य
रफितव्यौ
रफितव्याः
ദ്വിതീയാ
रफितव्यम्
रफितव्यौ
रफितव्यान्
തൃതീയാ
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
ചതുർഥീ
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
പഞ്ചമീ
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
ഷഷ്ഠീ
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
സപ്തമീ
रफितव्ये
रफितव्ययोः
रफितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रफितव्यः
रफितव्यौ
रफितव्याः
സംബോധന
रफितव्य
रफितव्यौ
रफितव्याः
ദ്വിതീയാ
रफितव्यम्
रफितव्यौ
रफितव्यान्
തൃതീയാ
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
ചതുർഥീ
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
പഞ്ചമീ
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
ഷഷ്ഠീ
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
സപ്തമീ
रफितव्ये
रफितव्ययोः
रफितव्येषु


മറ്റുള്ളവ