रफितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रफितव्यः
रफितव्यौ
रफितव्याः
સંબોધન
रफितव्य
रफितव्यौ
रफितव्याः
દ્વિતીયા
रफितव्यम्
रफितव्यौ
रफितव्यान्
તૃતીયા
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
ચતુર્થી
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
પંચમી
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
ષષ્ઠી
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
સપ્તમી
रफितव्ये
रफितव्ययोः
रफितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
रफितव्यः
रफितव्यौ
रफितव्याः
સંબોધન
रफितव्य
रफितव्यौ
रफितव्याः
દ્વિતીયા
रफितव्यम्
रफितव्यौ
रफितव्यान्
તૃતીયા
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
ચતુર્થી
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
પંચમી
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
ષષ્ઠી
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
સપ્તમી
रफितव्ये
रफितव्ययोः
रफितव्येषु
અન્ય