रन्धनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रन्धनीयः
रन्धनीयौ
रन्धनीयाः
സംബോധന
रन्धनीय
रन्धनीयौ
रन्धनीयाः
ദ്വിതീയാ
रन्धनीयम्
रन्धनीयौ
रन्धनीयान्
തൃതീയാ
रन्धनीयेन
रन्धनीयाभ्याम्
रन्धनीयैः
ചതുർഥീ
रन्धनीयाय
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
പഞ്ചമീ
रन्धनीयात् / रन्धनीयाद्
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
ഷഷ്ഠീ
रन्धनीयस्य
रन्धनीययोः
रन्धनीयानाम्
സപ്തമീ
रन्धनीये
रन्धनीययोः
रन्धनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रन्धनीयः
रन्धनीयौ
रन्धनीयाः
സംബോധന
रन्धनीय
रन्धनीयौ
रन्धनीयाः
ദ്വിതീയാ
रन्धनीयम्
रन्धनीयौ
रन्धनीयान्
തൃതീയാ
रन्धनीयेन
रन्धनीयाभ्याम्
रन्धनीयैः
ചതുർഥീ
रन्धनीयाय
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
പഞ്ചമീ
रन्धनीयात् / रन्धनीयाद्
रन्धनीयाभ्याम्
रन्धनीयेभ्यः
ഷഷ്ഠീ
रन्धनीयस्य
रन्धनीययोः
रन्धनीयानाम्
സപ്തമീ
रन्धनीये
रन्धनीययोः
रन्धनीयेषु


മറ്റുള്ളവ