रन्धक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रन्धकः
रन्धकौ
रन्धकाः
સંબોધન
रन्धक
रन्धकौ
रन्धकाः
દ્વિતીયા
रन्धकम्
रन्धकौ
रन्धकान्
તૃતીયા
रन्धकेन
रन्धकाभ्याम्
रन्धकैः
ચતુર્થી
रन्धकाय
रन्धकाभ्याम्
रन्धकेभ्यः
પંચમી
रन्धकात् / रन्धकाद्
रन्धकाभ्याम्
रन्धकेभ्यः
ષષ્ઠી
रन्धकस्य
रन्धकयोः
रन्धकानाम्
સપ્તમી
रन्धके
रन्धकयोः
रन्धकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रन्धकः
रन्धकौ
रन्धकाः
સંબોધન
रन्धक
रन्धकौ
रन्धकाः
દ્વિતીયા
रन्धकम्
रन्धकौ
रन्धकान्
તૃતીયા
रन्धकेन
रन्धकाभ्याम्
रन्धकैः
ચતુર્થી
रन्धकाय
रन्धकाभ्याम्
रन्धकेभ्यः
પંચમી
रन्धकात् / रन्धकाद्
रन्धकाभ्याम्
रन्धकेभ्यः
ષષ્ઠી
रन्धकस्य
रन्धकयोः
रन्धकानाम्
સપ્તમી
रन्धके
रन्धकयोः
रन्धकेषु


અન્ય