रदितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रदितव्यः
रदितव्यौ
रदितव्याः
സംബോധന
रदितव्य
रदितव्यौ
रदितव्याः
ദ്വിതീയാ
रदितव्यम्
रदितव्यौ
रदितव्यान्
തൃതീയാ
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
ചതുർഥീ
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
പഞ്ചമീ
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
ഷഷ്ഠീ
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
സപ്തമീ
रदितव्ये
रदितव्ययोः
रदितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रदितव्यः
रदितव्यौ
रदितव्याः
സംബോധന
रदितव्य
रदितव्यौ
रदितव्याः
ദ്വിതീയാ
रदितव्यम्
रदितव्यौ
रदितव्यान्
തൃതീയാ
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
ചതുർഥീ
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
പഞ്ചമീ
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
ഷഷ്ഠീ
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
സപ്തമീ
रदितव्ये
रदितव्ययोः
रदितव्येषु
മറ്റുള്ളവ