रदितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रदितव्यः
रदितव्यौ
रदितव्याः
સંબોધન
रदितव्य
रदितव्यौ
रदितव्याः
દ્વિતીયા
रदितव्यम्
रदितव्यौ
रदितव्यान्
તૃતીયા
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
ચતુર્થી
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
પંચમી
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
ષષ્ઠી
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
સપ્તમી
रदितव्ये
रदितव्ययोः
रदितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
रदितव्यः
रदितव्यौ
रदितव्याः
સંબોધન
रदितव्य
रदितव्यौ
रदितव्याः
દ્વિતીયા
रदितव्यम्
रदितव्यौ
रदितव्यान्
તૃતીયા
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
ચતુર્થી
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
પંચમી
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
ષષ્ઠી
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
સપ્તમી
रदितव्ये
रदितव्ययोः
रदितव्येषु
અન્ય