रदित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रदितः
रदितौ
रदिताः
સંબોધન
रदित
रदितौ
रदिताः
દ્વિતીયા
रदितम्
रदितौ
रदितान्
તૃતીયા
रदितेन
रदिताभ्याम्
रदितैः
ચતુર્થી
रदिताय
रदिताभ्याम्
रदितेभ्यः
પંચમી
रदितात् / रदिताद्
रदिताभ्याम्
रदितेभ्यः
ષષ્ઠી
रदितस्य
रदितयोः
रदितानाम्
સપ્તમી
रदिते
रदितयोः
रदितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रदितः
रदितौ
रदिताः
સંબોધન
रदित
रदितौ
रदिताः
દ્વિતીયા
रदितम्
रदितौ
रदितान्
તૃતીયા
रदितेन
रदिताभ्याम्
रदितैः
ચતુર્થી
रदिताय
रदिताभ्याम्
रदितेभ्यः
પંચમી
रदितात् / रदिताद्
रदिताभ्याम्
रदितेभ्यः
ષષ્ઠી
रदितस्य
रदितयोः
रदितानाम्
સપ્તમી
रदिते
रदितयोः
रदितेषु


અન્ય