रदनीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रदनीयः
रदनीयौ
रदनीयाः
സംബോധന
रदनीय
रदनीयौ
रदनीयाः
ദ്വിതീയാ
रदनीयम्
रदनीयौ
रदनीयान्
തൃതീയാ
रदनीयेन
रदनीयाभ्याम्
रदनीयैः
ചതുർഥീ
रदनीयाय
रदनीयाभ्याम्
रदनीयेभ्यः
പഞ്ചമീ
रदनीयात् / रदनीयाद्
रदनीयाभ्याम्
रदनीयेभ्यः
ഷഷ്ഠീ
रदनीयस्य
रदनीययोः
रदनीयानाम्
സപ്തമീ
रदनीये
रदनीययोः
रदनीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रदनीयः
रदनीयौ
रदनीयाः
സംബോധന
रदनीय
रदनीयौ
रदनीयाः
ദ്വിതീയാ
रदनीयम्
रदनीयौ
रदनीयान्
തൃതീയാ
रदनीयेन
रदनीयाभ्याम्
रदनीयैः
ചതുർഥീ
रदनीयाय
रदनीयाभ्याम्
रदनीयेभ्यः
പഞ്ചമീ
रदनीयात् / रदनीयाद्
रदनीयाभ्याम्
रदनीयेभ्यः
ഷഷ്ഠീ
रदनीयस्य
रदनीययोः
रदनीयानाम्
സപ്തമീ
रदनीये
रदनीययोः
रदनीयेषु
മറ്റുള്ളവ