रथन्तर ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रथन्तरः
रथन्तरौ
रथन्तराः
സംബോധന
रथन्तर
रथन्तरौ
रथन्तराः
ദ്വിതീയാ
रथन्तरम्
रथन्तरौ
रथन्तरान्
തൃതീയാ
रथन्तरेण
रथन्तराभ्याम्
रथन्तरैः
ചതുർഥീ
रथन्तराय
रथन्तराभ्याम्
रथन्तरेभ्यः
പഞ്ചമീ
रथन्तरात् / रथन्तराद्
रथन्तराभ्याम्
रथन्तरेभ्यः
ഷഷ്ഠീ
रथन्तरस्य
रथन्तरयोः
रथन्तराणाम्
സപ്തമീ
रथन्तरे
रथन्तरयोः
रथन्तरेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रथन्तरः
रथन्तरौ
रथन्तराः
സംബോധന
रथन्तर
रथन्तरौ
रथन्तराः
ദ്വിതീയാ
रथन्तरम्
रथन्तरौ
रथन्तरान्
തൃതീയാ
रथन्तरेण
रथन्तराभ्याम्
रथन्तरैः
ചതുർഥീ
रथन्तराय
रथन्तराभ्याम्
रथन्तरेभ्यः
പഞ്ചമീ
रथन्तरात् / रथन्तराद्
रथन्तराभ्याम्
रथन्तरेभ्यः
ഷഷ്ഠീ
रथन्तरस्य
रथन्तरयोः
रथन्तराणाम्
സപ്തമീ
रथन्तरे
रथन्तरयोः
रथन्तरेषु