रथन्तर શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रथन्तरः
रथन्तरौ
रथन्तराः
સંબોધન
रथन्तर
रथन्तरौ
रथन्तराः
દ્વિતીયા
रथन्तरम्
रथन्तरौ
रथन्तरान्
તૃતીયા
रथन्तरेण
रथन्तराभ्याम्
रथन्तरैः
ચતુર્થી
रथन्तराय
रथन्तराभ्याम्
रथन्तरेभ्यः
પંચમી
रथन्तरात् / रथन्तराद्
रथन्तराभ्याम्
रथन्तरेभ्यः
ષષ્ઠી
रथन्तरस्य
रथन्तरयोः
रथन्तराणाम्
સપ્તમી
रथन्तरे
रथन्तरयोः
रथन्तरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रथन्तरः
रथन्तरौ
रथन्तराः
સંબોધન
रथन्तर
रथन्तरौ
रथन्तराः
દ્વિતીયા
रथन्तरम्
रथन्तरौ
रथन्तरान्
તૃતીયા
रथन्तरेण
रथन्तराभ्याम्
रथन्तरैः
ચતુર્થી
रथन्तराय
रथन्तराभ्याम्
रथन्तरेभ्यः
પંચમી
रथन्तरात् / रथन्तराद्
रथन्तराभ्याम्
रथन्तरेभ्यः
ષષ્ઠી
रथन्तरस्य
रथन्तरयोः
रथन्तराणाम्
સપ્તમી
रथन्तरे
रथन्तरयोः
रथन्तरेषु