रत्नाकर ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रत्नाकरः
रत्नाकरौ
रत्नाकराः
സംബോധന
रत्नाकर
रत्नाकरौ
रत्नाकराः
ദ്വിതീയാ
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
തൃതീയാ
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
ചതുർഥീ
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
പഞ്ചമീ
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ഷഷ്ഠീ
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
സപ്തമീ
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रत्नाकरः
रत्नाकरौ
रत्नाकराः
സംബോധന
रत्नाकर
रत्नाकरौ
रत्नाकराः
ദ്വിതീയാ
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
തൃതീയാ
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
ചതുർഥീ
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
പഞ്ചമീ
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ഷഷ്ഠീ
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
സപ്തമീ
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु