रत्नाकर શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रत्नाकरः
रत्नाकरौ
रत्नाकराः
સંબોધન
रत्नाकर
रत्नाकरौ
रत्नाकराः
દ્વિતીયા
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
તૃતીયા
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
ચતુર્થી
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
પંચમી
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ષષ્ઠી
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
સપ્તમી
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रत्नाकरः
रत्नाकरौ
रत्नाकराः
સંબોધન
रत्नाकर
रत्नाकरौ
रत्नाकराः
દ્વિતીયા
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
તૃતીયા
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
ચતુર્થી
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
પંચમી
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ષષ્ઠી
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
સપ્તમી
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु