रत्नाकर শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
रत्नाकरः
रत्नाकरौ
रत्नाकराः
সম্বোধন
रत्नाकर
रत्नाकरौ
रत्नाकराः
দ্বিতীয়া
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
তৃতীয়া
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
চতুৰ্থী
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
পঞ্চমী
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ষষ্ঠী
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
সপ্তমী
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
रत्नाकरः
रत्नाकरौ
रत्नाकराः
সম্বোধন
रत्नाकर
रत्नाकरौ
रत्नाकराः
দ্বিতীয়া
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
তৃতীয়া
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
চতুৰ্থী
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
পঞ্চমী
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ষষ্ঠী
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
সপ্তমী
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु