रत्नमय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रत्नमयः
रत्नमयौ
रत्नमयाः
સંબોધન
रत्नमय
रत्नमयौ
रत्नमयाः
દ્વિતીયા
रत्नमयम्
रत्नमयौ
रत्नमयान्
તૃતીયા
रत्नमयेन
रत्नमयाभ्याम्
रत्नमयैः
ચતુર્થી
रत्नमयाय
रत्नमयाभ्याम्
रत्नमयेभ्यः
પંચમી
रत्नमयात् / रत्नमयाद्
रत्नमयाभ्याम्
रत्नमयेभ्यः
ષષ્ઠી
रत्नमयस्य
रत्नमययोः
रत्नमयानाम्
સપ્તમી
रत्नमये
रत्नमययोः
रत्नमयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रत्नमयः
रत्नमयौ
रत्नमयाः
સંબોધન
रत्नमय
रत्नमयौ
रत्नमयाः
દ્વિતીયા
रत्नमयम्
रत्नमयौ
रत्नमयान्
તૃતીયા
रत्नमयेन
रत्नमयाभ्याम्
रत्नमयैः
ચતુર્થી
रत्नमयाय
रत्नमयाभ्याम्
रत्नमयेभ्यः
પંચમી
रत्नमयात् / रत्नमयाद्
रत्नमयाभ्याम्
रत्नमयेभ्यः
ષષ્ઠી
रत्नमयस्य
रत्नमययोः
रत्नमयानाम्
સપ્તમી
रत्नमये
रत्नमययोः
रत्नमयेषु


અન્ય