रत्नदीप ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रत्नदीपः
रत्नदीपौ
रत्नदीपाः
സംബോധന
रत्नदीप
रत्नदीपौ
रत्नदीपाः
ദ്വിതീയാ
रत्नदीपम्
रत्नदीपौ
रत्नदीपान्
തൃതീയാ
रत्नदीपेन
रत्नदीपाभ्याम्
रत्नदीपैः
ചതുർഥീ
रत्नदीपाय
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
പഞ്ചമീ
रत्नदीपात् / रत्नदीपाद्
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
ഷഷ്ഠീ
रत्नदीपस्य
रत्नदीपयोः
रत्नदीपानाम्
സപ്തമീ
रत्नदीपे
रत्नदीपयोः
रत्नदीपेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रत्नदीपः
रत्नदीपौ
रत्नदीपाः
സംബോധന
रत्नदीप
रत्नदीपौ
रत्नदीपाः
ദ്വിതീയാ
रत्नदीपम्
रत्नदीपौ
रत्नदीपान्
തൃതീയാ
रत्नदीपेन
रत्नदीपाभ्याम्
रत्नदीपैः
ചതുർഥീ
रत्नदीपाय
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
പഞ്ചമീ
रत्नदीपात् / रत्नदीपाद्
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
ഷഷ്ഠീ
रत्नदीपस्य
रत्नदीपयोः
रत्नदीपानाम्
സപ്തമീ
रत्नदीपे
रत्नदीपयोः
रत्नदीपेषु