रत्नदीप શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रत्नदीपः
रत्नदीपौ
रत्नदीपाः
સંબોધન
रत्नदीप
रत्नदीपौ
रत्नदीपाः
દ્વિતીયા
रत्नदीपम्
रत्नदीपौ
रत्नदीपान्
તૃતીયા
रत्नदीपेन
रत्नदीपाभ्याम्
रत्नदीपैः
ચતુર્થી
रत्नदीपाय
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
પંચમી
रत्नदीपात् / रत्नदीपाद्
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
ષષ્ઠી
रत्नदीपस्य
रत्नदीपयोः
रत्नदीपानाम्
સપ્તમી
रत्नदीपे
रत्नदीपयोः
रत्नदीपेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रत्नदीपः
रत्नदीपौ
रत्नदीपाः
સંબોધન
रत्नदीप
रत्नदीपौ
रत्नदीपाः
દ્વિતીયા
रत्नदीपम्
रत्नदीपौ
रत्नदीपान्
તૃતીયા
रत्नदीपेन
रत्नदीपाभ्याम्
रत्नदीपैः
ચતુર્થી
रत्नदीपाय
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
પંચમી
रत्नदीपात् / रत्नदीपाद्
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
ષષ્ઠી
रत्नदीपस्य
रत्नदीपयोः
रत्नदीपानाम्
સપ્તમી
रत्नदीपे
रत्नदीपयोः
रत्नदीपेषु