रत શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रतः
रतौ
रताः
સંબોધન
रत
रतौ
रताः
દ્વિતીયા
रतम्
रतौ
रतान्
તૃતીયા
रतेन
रताभ्याम्
रतैः
ચતુર્થી
रताय
रताभ्याम्
रतेभ्यः
પંચમી
रतात् / रताद्
रताभ्याम्
रतेभ्यः
ષષ્ઠી
रतस्य
रतयोः
रतानाम्
સપ્તમી
रते
रतयोः
रतेषु
એક.
દ્વિ
બહુ.
પ્રથમા
रतः
रतौ
रताः
સંબોધન
रत
रतौ
रताः
દ્વિતીયા
रतम्
रतौ
रतान्
તૃતીયા
रतेन
रताभ्याम्
रतैः
ચતુર્થી
रताय
रताभ्याम्
रतेभ्यः
પંચમી
रतात् / रताद्
रताभ्याम्
रतेभ्यः
ષષ્ઠી
रतस्य
रतयोः
रतानाम्
સપ્તમી
रते
रतयोः
रतेषु
અન્ય