रण्वनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रण्वनीयः
रण्वनीयौ
रण्वनीयाः
സംബോധന
रण्वनीय
रण्वनीयौ
रण्वनीयाः
ദ്വിതീയാ
रण्वनीयम्
रण्वनीयौ
रण्वनीयान्
തൃതീയാ
रण्वनीयेन
रण्वनीयाभ्याम्
रण्वनीयैः
ചതുർഥീ
रण्वनीयाय
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
പഞ്ചമീ
रण्वनीयात् / रण्वनीयाद्
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
ഷഷ്ഠീ
रण्वनीयस्य
रण्वनीययोः
रण्वनीयानाम्
സപ്തമീ
रण्वनीये
रण्वनीययोः
रण्वनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रण्वनीयः
रण्वनीयौ
रण्वनीयाः
സംബോധന
रण्वनीय
रण्वनीयौ
रण्वनीयाः
ദ്വിതീയാ
रण्वनीयम्
रण्वनीयौ
रण्वनीयान्
തൃതീയാ
रण्वनीयेन
रण्वनीयाभ्याम्
रण्वनीयैः
ചതുർഥീ
रण्वनीयाय
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
പഞ്ചമീ
रण्वनीयात् / रण्वनीयाद्
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
ഷഷ്ഠീ
रण्वनीयस्य
रण्वनीययोः
रण्वनीयानाम्
സപ്തമീ
रण्वनीये
रण्वनीययोः
रण्वनीयेषु


മറ്റുള്ളവ