रण्वनीय শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
रण्वनीयः
रण्वनीयौ
रण्वनीयाः
সম্বোধন
रण्वनीय
रण्वनीयौ
रण्वनीयाः
দ্বিতীয়া
रण्वनीयम्
रण्वनीयौ
रण्वनीयान्
তৃতীয়া
रण्वनीयेन
रण्वनीयाभ्याम्
रण्वनीयैः
চতুৰ্থী
रण्वनीयाय
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
পঞ্চমী
रण्वनीयात् / रण्वनीयाद्
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
ষষ্ঠী
रण्वनीयस्य
रण्वनीययोः
रण्वनीयानाम्
সপ্তমী
रण्वनीये
रण्वनीययोः
रण्वनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
रण्वनीयः
रण्वनीयौ
रण्वनीयाः
সম্বোধন
रण्वनीय
रण्वनीयौ
रण्वनीयाः
দ্বিতীয়া
रण्वनीयम्
रण्वनीयौ
रण्वनीयान्
তৃতীয়া
रण्वनीयेन
रण्वनीयाभ्याम्
रण्वनीयैः
চতুৰ্থী
रण्वनीयाय
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
পঞ্চমী
रण्वनीयात् / रण्वनीयाद्
रण्वनीयाभ्याम्
रण्वनीयेभ्यः
ষষ্ঠী
रण्वनीयस्य
रण्वनीययोः
रण्वनीयानाम्
সপ্তমী
रण्वनीये
रण्वनीययोः
रण्वनीयेषु


অন্য