रण्वक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रण्वकः
रण्वकौ
रण्वकाः
സംബോധന
रण्वक
रण्वकौ
रण्वकाः
ദ്വിതീയാ
रण्वकम्
रण्वकौ
रण्वकान्
തൃതീയാ
रण्वकेन
रण्वकाभ्याम्
रण्वकैः
ചതുർഥീ
रण्वकाय
रण्वकाभ्याम्
रण्वकेभ्यः
പഞ്ചമീ
रण्वकात् / रण्वकाद्
रण्वकाभ्याम्
रण्वकेभ्यः
ഷഷ്ഠീ
रण्वकस्य
रण्वकयोः
रण्वकानाम्
സപ്തമീ
रण्वके
रण्वकयोः
रण्वकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रण्वकः
रण्वकौ
रण्वकाः
സംബോധന
रण्वक
रण्वकौ
रण्वकाः
ദ്വിതീയാ
रण्वकम्
रण्वकौ
रण्वकान्
തൃതീയാ
रण्वकेन
रण्वकाभ्याम्
रण्वकैः
ചതുർഥീ
रण्वकाय
रण्वकाभ्याम्
रण्वकेभ्यः
പഞ്ചമീ
रण्वकात् / रण्वकाद्
रण्वकाभ्याम्
रण्वकेभ्यः
ഷഷ്ഠീ
रण्वकस्य
रण्वकयोः
रण्वकानाम्
സപ്തമീ
रण्वके
रण्वकयोः
रण्वकेषु
മറ്റുള്ളവ