रण्व શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रण्वः
रण्वौ
रण्वाः
સંબોધન
रण्व
रण्वौ
रण्वाः
દ્વિતીયા
रण्वम्
रण्वौ
रण्वान्
તૃતીયા
रण्वेन
रण्वाभ्याम्
रण्वैः
ચતુર્થી
रण्वाय
रण्वाभ्याम्
रण्वेभ्यः
પંચમી
रण्वात् / रण्वाद्
रण्वाभ्याम्
रण्वेभ्यः
ષષ્ઠી
रण्वस्य
रण्वयोः
रण्वानाम्
સપ્તમી
रण्वे
रण्वयोः
रण्वेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रण्वः
रण्वौ
रण्वाः
સંબોધન
रण्व
रण्वौ
रण्वाः
દ્વિતીયા
रण्वम्
रण्वौ
रण्वान्
તૃતીયા
रण्वेन
रण्वाभ्याम्
रण्वैः
ચતુર્થી
रण्वाय
रण्वाभ्याम्
रण्वेभ्यः
પંચમી
रण्वात् / रण्वाद्
रण्वाभ्याम्
रण्वेभ्यः
ષષ્ઠી
रण्वस्य
रण्वयोः
रण्वानाम्
સપ્તમી
रण्वे
रण्वयोः
रण्वेषु


અન્ય