रणित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रणितः
रणितौ
रणिताः
સંબોધન
रणित
रणितौ
रणिताः
દ્વિતીયા
रणितम्
रणितौ
रणितान्
તૃતીયા
रणितेन
रणिताभ्याम्
रणितैः
ચતુર્થી
रणिताय
रणिताभ्याम्
रणितेभ्यः
પંચમી
रणितात् / रणिताद्
रणिताभ्याम्
रणितेभ्यः
ષષ્ઠી
रणितस्य
रणितयोः
रणितानाम्
સપ્તમી
रणिते
रणितयोः
रणितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रणितः
रणितौ
रणिताः
સંબોધન
रणित
रणितौ
रणिताः
દ્વિતીયા
रणितम्
रणितौ
रणितान्
તૃતીયા
रणितेन
रणिताभ्याम्
रणितैः
ચતુર્થી
रणिताय
रणिताभ्याम्
रणितेभ्यः
પંચમી
रणितात् / रणिताद्
रणिताभ्याम्
रणितेभ्यः
ષષ્ઠી
रणितस्य
रणितयोः
रणितानाम्
સપ્તમી
रणिते
रणितयोः
रणितेषु


અન્ય