रणनीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रणनीयः
रणनीयौ
रणनीयाः
സംബോധന
रणनीय
रणनीयौ
रणनीयाः
ദ്വിതീയാ
रणनीयम्
रणनीयौ
रणनीयान्
തൃതീയാ
रणनीयेन
रणनीयाभ्याम्
रणनीयैः
ചതുർഥീ
रणनीयाय
रणनीयाभ्याम्
रणनीयेभ्यः
പഞ്ചമീ
रणनीयात् / रणनीयाद्
रणनीयाभ्याम्
रणनीयेभ्यः
ഷഷ്ഠീ
रणनीयस्य
रणनीययोः
रणनीयानाम्
സപ്തമീ
रणनीये
रणनीययोः
रणनीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रणनीयः
रणनीयौ
रणनीयाः
സംബോധന
रणनीय
रणनीयौ
रणनीयाः
ദ്വിതീയാ
रणनीयम्
रणनीयौ
रणनीयान्
തൃതീയാ
रणनीयेन
रणनीयाभ्याम्
रणनीयैः
ചതുർഥീ
रणनीयाय
रणनीयाभ्याम्
रणनीयेभ्यः
പഞ്ചമീ
रणनीयात् / रणनीयाद्
रणनीयाभ्याम्
रणनीयेभ्यः
ഷഷ്ഠീ
रणनीयस्य
रणनीययोः
रणनीयानाम्
സപ്തമീ
रणनीये
रणनीययोः
रणनीयेषु
മറ്റുള്ളവ