रणक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रणकः
रणकौ
रणकाः
സംബോധന
रणक
रणकौ
रणकाः
ദ്വിതീയാ
रणकम्
रणकौ
रणकान्
തൃതീയാ
रणकेन
रणकाभ्याम्
रणकैः
ചതുർഥീ
रणकाय
रणकाभ्याम्
रणकेभ्यः
പഞ്ചമീ
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
ഷഷ്ഠീ
रणकस्य
रणकयोः
रणकानाम्
സപ്തമീ
रणके
रणकयोः
रणकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रणकः
रणकौ
रणकाः
സംബോധന
रणक
रणकौ
रणकाः
ദ്വിതീയാ
रणकम्
रणकौ
रणकान्
തൃതീയാ
रणकेन
रणकाभ्याम्
रणकैः
ചതുർഥീ
रणकाय
रणकाभ्याम्
रणकेभ्यः
പഞ്ചമീ
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
ഷഷ്ഠീ
रणकस्य
रणकयोः
रणकानाम्
സപ്തമീ
रणके
रणकयोः
रणकेषु


മറ്റുള്ളവ