रणक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रणकः
रणकौ
रणकाः
સંબોધન
रणक
रणकौ
रणकाः
દ્વિતીયા
रणकम्
रणकौ
रणकान्
તૃતીયા
रणकेन
रणकाभ्याम्
रणकैः
ચતુર્થી
रणकाय
रणकाभ्याम्
रणकेभ्यः
પંચમી
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
ષષ્ઠી
रणकस्य
रणकयोः
रणकानाम्
સપ્તમી
रणके
रणकयोः
रणकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
रणकः
रणकौ
रणकाः
સંબોધન
रणक
रणकौ
रणकाः
દ્વિતીયા
रणकम्
रणकौ
रणकान्
તૃતીયા
रणकेन
रणकाभ्याम्
रणकैः
ચતુર્થી
रणकाय
रणकाभ्याम्
रणकेभ्यः
પંચમી
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
ષષ્ઠી
रणकस्य
रणकयोः
रणकानाम्
સપ્તમી
रणके
रणकयोः
रणकेषु
અન્ય