रठितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रठितव्यः
रठितव्यौ
रठितव्याः
સંબોધન
रठितव्य
रठितव्यौ
रठितव्याः
દ્વિતીયા
रठितव्यम्
रठितव्यौ
रठितव्यान्
તૃતીયા
रठितव्येन
रठितव्याभ्याम्
रठितव्यैः
ચતુર્થી
रठितव्याय
रठितव्याभ्याम्
रठितव्येभ्यः
પંચમી
रठितव्यात् / रठितव्याद्
रठितव्याभ्याम्
रठितव्येभ्यः
ષષ્ઠી
रठितव्यस्य
रठितव्ययोः
रठितव्यानाम्
સપ્તમી
रठितव्ये
रठितव्ययोः
रठितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
रठितव्यः
रठितव्यौ
रठितव्याः
સંબોધન
रठितव्य
रठितव्यौ
रठितव्याः
દ્વિતીયા
रठितव्यम्
रठितव्यौ
रठितव्यान्
તૃતીયા
रठितव्येन
रठितव्याभ्याम्
रठितव्यैः
ચતુર્થી
रठितव्याय
रठितव्याभ्याम्
रठितव्येभ्यः
પંચમી
रठितव्यात् / रठितव्याद्
रठितव्याभ्याम्
रठितव्येभ्यः
ષષ્ઠી
रठितव्यस्य
रठितव्ययोः
रठितव्यानाम्
સપ્તમી
रठितव्ये
रठितव्ययोः
रठितव्येषु
અન્ય