रटितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रटितव्यः
रटितव्यौ
रटितव्याः
સંબોધન
रटितव्य
रटितव्यौ
रटितव्याः
દ્વિતીયા
रटितव्यम्
रटितव्यौ
रटितव्यान्
તૃતીયા
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
ચતુર્થી
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
પંચમી
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
ષષ્ઠી
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
સપ્તમી
रटितव्ये
रटितव्ययोः
रटितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रटितव्यः
रटितव्यौ
रटितव्याः
સંબોધન
रटितव्य
रटितव्यौ
रटितव्याः
દ્વિતીયા
रटितव्यम्
रटितव्यौ
रटितव्यान्
તૃતીયા
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
ચતુર્થી
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
પંચમી
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
ષષ્ઠી
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
સપ્તમી
रटितव्ये
रटितव्ययोः
रटितव्येषु


અન્ય